Pages

Surya Kavacham in English

Surya Kavacham – English Lyrics (Text)

Surya Kavacham – English Script

śrībhairava uvāca

yo devadevo bhagavān bhāskaro mahasāṃ nidhiḥ |
gayatrīnāyako bhāsvān saviteti pragīyate || 1 ||

tasyāhaṃ kavacaṃ divyaṃ vajrapañjarakābhidham |
sarvamantramayaṃ guhyaṃ mūlavidyārahasyakam || 2 ||

sarvapāpāpahaṃ devi duḥkhadāridryanāśanam |
mahākuṣṭhaharaṃ puṇyaṃ sarvaroganivarhaṇam || 3 ||

sarvaśatrusamūhaghnaṃ samgrāme vijayapradam |
sarvatejomayaṃ sarvadevadānavapūjitam || 4 ||

raṇe rājabhaye ghore sarvopadravanāśanam |
mātṛkāveṣṭitaṃ varma bhairavānananirgatam || 5 ||

grahapīḍāharaṃ devi sarvasaṅkaṭanāśanam |
dhāraṇādasya deveśi brahmā lokapitāmahaḥ || 6 ||

viṣṇurnārāyaṇo devi raṇe daityāñjiṣyati |
śaṅkaraḥ sarvalokeśo vāsavo‌உpi divaspatiḥ || 7 ||

oṣadhīśaḥ śaśī devi śivo‌உhaṃ bhairaveśvaraḥ |
mantrātmakaṃ paraṃ varma savituḥ sāramuttamam || 8 ||

yo dhārayed bhuje mūrdhni ravivāre maheśvari |
sa rājavallabho loke tejasvī vairimardanaḥ || 9 ||

bahunoktena kiṃ devi kavacasyāsya dhāraṇāt |
iha lakṣmīdhanārogya-vṛddhirbhavati nānyathā || 10 ||

paratra paramā muktirdevānāmapi durlabhā |
kavacasyāsya deveśi mūlavidyāmayasya ca || 11 ||

vajrapañjarakākhyasya munirbrahmā samīritaḥ |
gāyatryaṃ chanda ityuktaṃ devatā savitā smṛtaḥ || 12 ||

māyā bījaṃ śarat śaktirnamaḥ kīlakamīśvari |
sarvārthasādhane devi viniyogaḥ prakīrtitaḥ || 13 ||

atha sūrya kavacaṃ

oṃ am ām im īṃ śiraḥ pātu oṃ sūryo mantravigrahaḥ |
um ūṃ ṛṃ r̥̄ṃ lalāṭaṃ me hrāṃ raviḥ pātu cinmayaḥ || 14 ||

~ḷuṃ ~ḷūm em aiṃ pātu netre hrīṃ mamāruṇasārathiḥ |
oṃ aum am aḥ śrutī pātu saḥ sarvajagadīśvaraḥ || 15 ||

kaṃ khaṃ gaṃ ghaṃ pātu gaṇḍau sūṃ sūraḥ surapūjitaḥ |
caṃ chaṃ jaṃ jhaṃ ca nāsāṃ me pātu yārm aryamā prabhuḥ || 16 ||

ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ mukhaṃ pāyād yaṃ yogīśvarapūjitaḥ |
taṃ thaṃ daṃ dhaṃ galaṃ pātu naṃ nārāyaṇavallabhaḥ || 17 ||

paṃ phaṃ baṃ bhaṃ mama skandhau pātu maṃ mahasāṃ nidhiḥ |
yaṃ raṃ laṃ vaṃ bhujau pātu mūlaṃ sakanāyakaḥ || 18 ||

śaṃ ṣaṃ saṃ haṃ pātu vakṣo mūlamantramayo dhruvaḥ |
ḷaṃ kṣaḥ kukṣsiṃ sadā pātu grahātho dineśvaraḥ || 19 ||

ṅaṃ ñaṃ ṇaṃ naṃ maṃ me pātu pṛṣṭhaṃ divasanāyakaḥ |
am ām im īm um ūṃ ṛṃ r̥̄ṃ nābhiṃ pātu tamopahaḥ || 20 ||

~ḷuṃ ~ḷūm em aim oṃ aum am aḥ liṅgaṃ me‌உvyād graheśvaraḥ |
kaṃ khaṃ gaṃ ghaṃ caṃ chaṃ jaṃ jhaṃ kaṭiṃ bhānurmamāvatu || 21 ||

ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ taṃ thaṃ daṃ dhaṃ jānū bhāsvān mamāvatu |
paṃ phaṃ baṃ bhaṃ yaṃ raṃ laṃ vaṃ jaṅghe me‌உvyād vibhākaraḥ || 22 ||

śaṃ ṣaṃ saṃ haṃ ḷaṃ kṣaḥ pātu mūlaṃ pādau trayitanuḥ |
ṅaṃ ñaṃ ṇaṃ naṃ maṃ me pātu savitā sakalaṃ vapuḥ || 23 ||

somaḥ pūrve ca māṃ pātu bhaumo‌உgnau māṃ sadāvatu |
budho māṃ dakṣiṇe pātu naiṛtyā gurareva mām || 24 ||

paścime māṃ sitaḥ pātu vāyavyāṃ māṃ śanaiścaraḥ |
uttare māṃ tamaḥ pāyādaiśānyāṃ māṃ śikhī tathā || 25 ||

ūrdhvaṃ māṃ pātu mihiro māmadhastāñjagatpatiḥ |
prabhāte bhāskaraḥ pātu madhyāhne māṃ dineśvaraḥ || 26 ||

sāyaṃ vedapriyaḥ pātu niśīthe visphurāpatiḥ |
sarvatra sarvadā sūryaḥ pātu māṃ cakranāyakaḥ || 27 ||

raṇe rājakule dyūte vidāde śatrusaṅkaṭe |
saṅgāme ca jvare roge pātu māṃ savitā prabhuḥ || 28 ||

oṃ oṃ oṃ uta oṃuaum ha sa ma yaḥ sūro‌உvatānmāṃ bhayād
hrāṃ hrīṃ hruṃ hahahā hasauḥ hasahasauḥ haṃso‌உvatāt sarvataḥ |
saḥ saḥ saḥ sasasā nṛpādvanacarāccaurādraṇāt saṅkaṭāt
pāyānmāṃ kulanāyako‌உpi savitā oṃ hrīṃ ha sauḥ sarvadā || 29 ||

drāṃ drīṃ drūṃ dadhanaṃ tathā ca taraṇirbhāmbhairbhayād bhāskaro
rāṃ rīṃ rūṃ rururūṃ ravirjvarabhayāt kuṣṭhācca śūlāmayāt |
am am āṃ vivivīṃ mahāmayabhayaṃ māṃ pātu mārtaṇḍako
mūlavyāptatanuḥ sadāvatu paraṃ haṃsaḥ sahasrāṃśumān || 30||

atha phalaśṛtiḥ

iti śrīkavacaṃ divyaṃ vajrapañjarakābhidham |
sarvadevarahasyaṃ ca mātṛkāmantraveṣṭitam || 31 ||

mahārogabhayaghnaṃ ca pāpaghnaṃ manmukhoditam |
guhyaṃ yaśaskaraṃ puṇyaṃ sarvaśreyaskaraṃ śive || 32 ||

likhitvā ravivāre tu tiṣye vā janmabhe priye |
aṣṭagandhena divyena sudhākṣīreṇa pārvati || 33 ||

arkakṣīreṇa puṇyena bhūrjatvaci maheśvari |
kanakīkāṣṭhalekhanyā kavacaṃ bhāskarodaye || 34 ||

śvetasūtreṇa raktena śyāmenāveṣṭayed guṭīm |
sauvarṇenātha saṃveṣṭhya dhārayenmūrdhni vā bhuje || 35 ||

raṇe ripūñjayed devi vāde sadasi jeṣyati |
rājamānyo bhavennityaṃ sarvatejomayo bhavet || 36 ||

kaṇṭhasthā putradā devi kukṣisthā roganāśinī |
śiraḥsthā guṭikā divyā rākalokavaśaṅkarī || 37 ||

bhujasthā dhanadā nityaṃ tejobuddhivivardhinī |
vandhyā vā kākavandhyā vā mṛtavatsā ca yāṅganā || 38 ||

kaṇṭhe sā dhārayennityaṃ bahuputrā prajāyaye |
yasya dehe bhavennityaṃ guṭikaiṣā maheśvari || 39 ||

mahāstrāṇīndramuktāni brahmāstrādīni pārvati |
taddehaṃ prāpya vyarthāni bhaviṣyanti na saṃśayaḥ || 40 ||

trikālaṃ yaḥ paṭhennityaṃ kavacaṃ vajrapañjaram |
tasya sadyo mahādevi savitā varado bhavet || 41 ||

aṅñātvā kavacaṃ devi pūjayed yastrayītanum |
tasya pūjārjitaṃ puṇyaṃ janmakoṭiṣu niṣphalam || 42 ||

śatāvartaṃ paṭhedvarma saptamyāṃ ravivāsare |
mahākuṣṭhārdito devi mucyate nātra saṃśayaḥ || 43 ||

nirogo yaḥ paṭhedvarma daridro vajrapañjaram |
lakṣmīvāñjāyate devi sadyaḥ sūryaprasādataḥ || 44 ||

bhaktyā yaḥ prapaṭhed devi kavacaṃ pratyahaṃ priye |
iha loke śriyaṃ bhuktvā dehānte muktimāpnuyāt || 45 ||

iti śrīrudrayāmale tantre śrīdevirahasye
vajrapañjarākhyasūryakavacanirūpaṇaṃ trayastriṃśaḥ paṭalaḥ ||

No comments:

Post a Comment